Declension table of ?antaḥsthamudgara

Deva

MasculineSingularDualPlural
Nominativeantaḥsthamudgaraḥ antaḥsthamudgarau antaḥsthamudgarāḥ
Vocativeantaḥsthamudgara antaḥsthamudgarau antaḥsthamudgarāḥ
Accusativeantaḥsthamudgaram antaḥsthamudgarau antaḥsthamudgarān
Instrumentalantaḥsthamudgareṇa antaḥsthamudgarābhyām antaḥsthamudgaraiḥ antaḥsthamudgarebhiḥ
Dativeantaḥsthamudgarāya antaḥsthamudgarābhyām antaḥsthamudgarebhyaḥ
Ablativeantaḥsthamudgarāt antaḥsthamudgarābhyām antaḥsthamudgarebhyaḥ
Genitiveantaḥsthamudgarasya antaḥsthamudgarayoḥ antaḥsthamudgarāṇām
Locativeantaḥsthamudgare antaḥsthamudgarayoḥ antaḥsthamudgareṣu

Compound antaḥsthamudgara -

Adverb -antaḥsthamudgaram -antaḥsthamudgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria