Declension table of ?antaḥsthāchandas

Deva

NeuterSingularDualPlural
Nominativeantaḥsthāchandaḥ antaḥsthāchandasī antaḥsthāchandāṃsi
Vocativeantaḥsthāchandaḥ antaḥsthāchandasī antaḥsthāchandāṃsi
Accusativeantaḥsthāchandaḥ antaḥsthāchandasī antaḥsthāchandāṃsi
Instrumentalantaḥsthāchandasā antaḥsthāchandobhyām antaḥsthāchandobhiḥ
Dativeantaḥsthāchandase antaḥsthāchandobhyām antaḥsthāchandobhyaḥ
Ablativeantaḥsthāchandasaḥ antaḥsthāchandobhyām antaḥsthāchandobhyaḥ
Genitiveantaḥsthāchandasaḥ antaḥsthāchandasoḥ antaḥsthāchandasām
Locativeantaḥsthāchandasi antaḥsthāchandasoḥ antaḥsthāchandaḥsu

Compound antaḥsthāchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria