Declension table of antaḥstha

Deva

NeuterSingularDualPlural
Nominativeantaḥstham antaḥsthe antaḥsthāni
Vocativeantaḥstha antaḥsthe antaḥsthāni
Accusativeantaḥstham antaḥsthe antaḥsthāni
Instrumentalantaḥsthena antaḥsthābhyām antaḥsthaiḥ
Dativeantaḥsthāya antaḥsthābhyām antaḥsthebhyaḥ
Ablativeantaḥsthāt antaḥsthābhyām antaḥsthebhyaḥ
Genitiveantaḥsthasya antaḥsthayoḥ antaḥsthānām
Locativeantaḥsthe antaḥsthayoḥ antaḥstheṣu

Compound antaḥstha -

Adverb -antaḥstham -antaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria