Declension table of ?antaḥspandyā

Deva

FeminineSingularDualPlural
Nominativeantaḥspandyā antaḥspandye antaḥspandyāḥ
Vocativeantaḥspandye antaḥspandye antaḥspandyāḥ
Accusativeantaḥspandyām antaḥspandye antaḥspandyāḥ
Instrumentalantaḥspandyayā antaḥspandyābhyām antaḥspandyābhiḥ
Dativeantaḥspandyāyai antaḥspandyābhyām antaḥspandyābhyaḥ
Ablativeantaḥspandyāyāḥ antaḥspandyābhyām antaḥspandyābhyaḥ
Genitiveantaḥspandyāyāḥ antaḥspandyayoḥ antaḥspandyānām
Locativeantaḥspandyāyām antaḥspandyayoḥ antaḥspandyāsu

Adverb -antaḥspandyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria