Declension table of ?antaḥspandya

Deva

MasculineSingularDualPlural
Nominativeantaḥspandyaḥ antaḥspandyau antaḥspandyāḥ
Vocativeantaḥspandya antaḥspandyau antaḥspandyāḥ
Accusativeantaḥspandyam antaḥspandyau antaḥspandyān
Instrumentalantaḥspandyena antaḥspandyābhyām antaḥspandyaiḥ antaḥspandyebhiḥ
Dativeantaḥspandyāya antaḥspandyābhyām antaḥspandyebhyaḥ
Ablativeantaḥspandyāt antaḥspandyābhyām antaḥspandyebhyaḥ
Genitiveantaḥspandyasya antaḥspandyayoḥ antaḥspandyānām
Locativeantaḥspandye antaḥspandyayoḥ antaḥspandyeṣu

Compound antaḥspandya -

Adverb -antaḥspandyam -antaḥspandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria