Declension table of ?antaḥsmita

Deva

NeuterSingularDualPlural
Nominativeantaḥsmitam antaḥsmite antaḥsmitāni
Vocativeantaḥsmita antaḥsmite antaḥsmitāni
Accusativeantaḥsmitam antaḥsmite antaḥsmitāni
Instrumentalantaḥsmitena antaḥsmitābhyām antaḥsmitaiḥ
Dativeantaḥsmitāya antaḥsmitābhyām antaḥsmitebhyaḥ
Ablativeantaḥsmitāt antaḥsmitābhyām antaḥsmitebhyaḥ
Genitiveantaḥsmitasya antaḥsmitayoḥ antaḥsmitānām
Locativeantaḥsmite antaḥsmitayoḥ antaḥsmiteṣu

Compound antaḥsmita -

Adverb -antaḥsmitam -antaḥsmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria