Declension table of ?antaḥsalilasthā

Deva

FeminineSingularDualPlural
Nominativeantaḥsalilasthā antaḥsalilasthe antaḥsalilasthāḥ
Vocativeantaḥsalilasthe antaḥsalilasthe antaḥsalilasthāḥ
Accusativeantaḥsalilasthām antaḥsalilasthe antaḥsalilasthāḥ
Instrumentalantaḥsalilasthayā antaḥsalilasthābhyām antaḥsalilasthābhiḥ
Dativeantaḥsalilasthāyai antaḥsalilasthābhyām antaḥsalilasthābhyaḥ
Ablativeantaḥsalilasthāyāḥ antaḥsalilasthābhyām antaḥsalilasthābhyaḥ
Genitiveantaḥsalilasthāyāḥ antaḥsalilasthayoḥ antaḥsalilasthānām
Locativeantaḥsalilasthāyām antaḥsalilasthayoḥ antaḥsalilasthāsu

Adverb -antaḥsalilastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria