Declension table of ?antaḥsalilastha

Deva

NeuterSingularDualPlural
Nominativeantaḥsalilastham antaḥsalilasthe antaḥsalilasthāni
Vocativeantaḥsalilastha antaḥsalilasthe antaḥsalilasthāni
Accusativeantaḥsalilastham antaḥsalilasthe antaḥsalilasthāni
Instrumentalantaḥsalilasthena antaḥsalilasthābhyām antaḥsalilasthaiḥ
Dativeantaḥsalilasthāya antaḥsalilasthābhyām antaḥsalilasthebhyaḥ
Ablativeantaḥsalilasthāt antaḥsalilasthābhyām antaḥsalilasthebhyaḥ
Genitiveantaḥsalilasthasya antaḥsalilasthayoḥ antaḥsalilasthānām
Locativeantaḥsalilasthe antaḥsalilasthayoḥ antaḥsalilastheṣu

Compound antaḥsalilastha -

Adverb -antaḥsalilastham -antaḥsalilasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria