Declension table of ?antaḥsalilastha

Deva

MasculineSingularDualPlural
Nominativeantaḥsalilasthaḥ antaḥsalilasthau antaḥsalilasthāḥ
Vocativeantaḥsalilastha antaḥsalilasthau antaḥsalilasthāḥ
Accusativeantaḥsalilastham antaḥsalilasthau antaḥsalilasthān
Instrumentalantaḥsalilasthena antaḥsalilasthābhyām antaḥsalilasthaiḥ antaḥsalilasthebhiḥ
Dativeantaḥsalilasthāya antaḥsalilasthābhyām antaḥsalilasthebhyaḥ
Ablativeantaḥsalilasthāt antaḥsalilasthābhyām antaḥsalilasthebhyaḥ
Genitiveantaḥsalilasthasya antaḥsalilasthayoḥ antaḥsalilasthānām
Locativeantaḥsalilasthe antaḥsalilasthayoḥ antaḥsalilastheṣu

Compound antaḥsalilastha -

Adverb -antaḥsalilastham -antaḥsalilasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria