Declension table of ?antaḥsalila

Deva

MasculineSingularDualPlural
Nominativeantaḥsalilaḥ antaḥsalilau antaḥsalilāḥ
Vocativeantaḥsalila antaḥsalilau antaḥsalilāḥ
Accusativeantaḥsalilam antaḥsalilau antaḥsalilān
Instrumentalantaḥsalilena antaḥsalilābhyām antaḥsalilaiḥ antaḥsalilebhiḥ
Dativeantaḥsalilāya antaḥsalilābhyām antaḥsalilebhyaḥ
Ablativeantaḥsalilāt antaḥsalilābhyām antaḥsalilebhyaḥ
Genitiveantaḥsalilasya antaḥsalilayoḥ antaḥsalilānām
Locativeantaḥsalile antaḥsalilayoḥ antaḥsalileṣu

Compound antaḥsalila -

Adverb -antaḥsalilam -antaḥsalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria