Declension table of ?antaḥsāmika

Deva

NeuterSingularDualPlural
Nominativeantaḥsāmikam antaḥsāmike antaḥsāmikāni
Vocativeantaḥsāmika antaḥsāmike antaḥsāmikāni
Accusativeantaḥsāmikam antaḥsāmike antaḥsāmikāni
Instrumentalantaḥsāmikena antaḥsāmikābhyām antaḥsāmikaiḥ
Dativeantaḥsāmikāya antaḥsāmikābhyām antaḥsāmikebhyaḥ
Ablativeantaḥsāmikāt antaḥsāmikābhyām antaḥsāmikebhyaḥ
Genitiveantaḥsāmikasya antaḥsāmikayoḥ antaḥsāmikānām
Locativeantaḥsāmike antaḥsāmikayoḥ antaḥsāmikeṣu

Compound antaḥsāmika -

Adverb -antaḥsāmikam -antaḥsāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria