Declension table of ?antaḥsāmika

Deva

MasculineSingularDualPlural
Nominativeantaḥsāmikaḥ antaḥsāmikau antaḥsāmikāḥ
Vocativeantaḥsāmika antaḥsāmikau antaḥsāmikāḥ
Accusativeantaḥsāmikam antaḥsāmikau antaḥsāmikān
Instrumentalantaḥsāmikena antaḥsāmikābhyām antaḥsāmikaiḥ antaḥsāmikebhiḥ
Dativeantaḥsāmikāya antaḥsāmikābhyām antaḥsāmikebhyaḥ
Ablativeantaḥsāmikāt antaḥsāmikābhyām antaḥsāmikebhyaḥ
Genitiveantaḥsāmikasya antaḥsāmikayoḥ antaḥsāmikānām
Locativeantaḥsāmike antaḥsāmikayoḥ antaḥsāmikeṣu

Compound antaḥsāmika -

Adverb -antaḥsāmikam -antaḥsāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria