Declension table of ?antaḥsañjñā

Deva

FeminineSingularDualPlural
Nominativeantaḥsañjñā antaḥsañjñe antaḥsañjñāḥ
Vocativeantaḥsañjñe antaḥsañjñe antaḥsañjñāḥ
Accusativeantaḥsañjñām antaḥsañjñe antaḥsañjñāḥ
Instrumentalantaḥsañjñayā antaḥsañjñābhyām antaḥsañjñābhiḥ
Dativeantaḥsañjñāyai antaḥsañjñābhyām antaḥsañjñābhyaḥ
Ablativeantaḥsañjñāyāḥ antaḥsañjñābhyām antaḥsañjñābhyaḥ
Genitiveantaḥsañjñāyāḥ antaḥsañjñayoḥ antaḥsañjñānām
Locativeantaḥsañjñāyām antaḥsañjñayoḥ antaḥsañjñāsu

Adverb -antaḥsañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria