Declension table of ?antaḥpurevāsā

Deva

FeminineSingularDualPlural
Nominativeantaḥpurevāsā antaḥpurevāse antaḥpurevāsāḥ
Vocativeantaḥpurevāse antaḥpurevāse antaḥpurevāsāḥ
Accusativeantaḥpurevāsām antaḥpurevāse antaḥpurevāsāḥ
Instrumentalantaḥpurevāsayā antaḥpurevāsābhyām antaḥpurevāsābhiḥ
Dativeantaḥpurevāsāyai antaḥpurevāsābhyām antaḥpurevāsābhyaḥ
Ablativeantaḥpurevāsāyāḥ antaḥpurevāsābhyām antaḥpurevāsābhyaḥ
Genitiveantaḥpurevāsāyāḥ antaḥpurevāsayoḥ antaḥpurevāsānām
Locativeantaḥpurevāsāyām antaḥpurevāsayoḥ antaḥpurevāsāsu

Adverb -antaḥpurevāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria