Declension table of ?antaḥpurasahāya

Deva

MasculineSingularDualPlural
Nominativeantaḥpurasahāyaḥ antaḥpurasahāyau antaḥpurasahāyāḥ
Vocativeantaḥpurasahāya antaḥpurasahāyau antaḥpurasahāyāḥ
Accusativeantaḥpurasahāyam antaḥpurasahāyau antaḥpurasahāyān
Instrumentalantaḥpurasahāyena antaḥpurasahāyābhyām antaḥpurasahāyaiḥ antaḥpurasahāyebhiḥ
Dativeantaḥpurasahāyāya antaḥpurasahāyābhyām antaḥpurasahāyebhyaḥ
Ablativeantaḥpurasahāyāt antaḥpurasahāyābhyām antaḥpurasahāyebhyaḥ
Genitiveantaḥpurasahāyasya antaḥpurasahāyayoḥ antaḥpurasahāyānām
Locativeantaḥpurasahāye antaḥpurasahāyayoḥ antaḥpurasahāyeṣu

Compound antaḥpurasahāya -

Adverb -antaḥpurasahāyam -antaḥpurasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria