Declension table of ?antaḥpuracārikā

Deva

FeminineSingularDualPlural
Nominativeantaḥpuracārikā antaḥpuracārike antaḥpuracārikāḥ
Vocativeantaḥpuracārike antaḥpuracārike antaḥpuracārikāḥ
Accusativeantaḥpuracārikām antaḥpuracārike antaḥpuracārikāḥ
Instrumentalantaḥpuracārikayā antaḥpuracārikābhyām antaḥpuracārikābhiḥ
Dativeantaḥpuracārikāyai antaḥpuracārikābhyām antaḥpuracārikābhyaḥ
Ablativeantaḥpuracārikāyāḥ antaḥpuracārikābhyām antaḥpuracārikābhyaḥ
Genitiveantaḥpuracārikāyāḥ antaḥpuracārikayoḥ antaḥpuracārikāṇām
Locativeantaḥpuracārikāyām antaḥpuracārikayoḥ antaḥpuracārikāsu

Adverb -antaḥpuracārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria