Declension table of ?antaḥpurādhipatya

Deva

NeuterSingularDualPlural
Nominativeantaḥpurādhipatyam antaḥpurādhipatye antaḥpurādhipatyāni
Vocativeantaḥpurādhipatya antaḥpurādhipatye antaḥpurādhipatyāni
Accusativeantaḥpurādhipatyam antaḥpurādhipatye antaḥpurādhipatyāni
Instrumentalantaḥpurādhipatyena antaḥpurādhipatyābhyām antaḥpurādhipatyaiḥ
Dativeantaḥpurādhipatyāya antaḥpurādhipatyābhyām antaḥpurādhipatyebhyaḥ
Ablativeantaḥpurādhipatyāt antaḥpurādhipatyābhyām antaḥpurādhipatyebhyaḥ
Genitiveantaḥpurādhipatyasya antaḥpurādhipatyayoḥ antaḥpurādhipatyānām
Locativeantaḥpurādhipatye antaḥpurādhipatyayoḥ antaḥpurādhipatyeṣu

Compound antaḥpurādhipatya -

Adverb -antaḥpurādhipatyam -antaḥpurādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria