Declension table of ?antaḥpratiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeantaḥpratiṣṭhitā antaḥpratiṣṭhite antaḥpratiṣṭhitāḥ
Vocativeantaḥpratiṣṭhite antaḥpratiṣṭhite antaḥpratiṣṭhitāḥ
Accusativeantaḥpratiṣṭhitām antaḥpratiṣṭhite antaḥpratiṣṭhitāḥ
Instrumentalantaḥpratiṣṭhitayā antaḥpratiṣṭhitābhyām antaḥpratiṣṭhitābhiḥ
Dativeantaḥpratiṣṭhitāyai antaḥpratiṣṭhitābhyām antaḥpratiṣṭhitābhyaḥ
Ablativeantaḥpratiṣṭhitāyāḥ antaḥpratiṣṭhitābhyām antaḥpratiṣṭhitābhyaḥ
Genitiveantaḥpratiṣṭhitāyāḥ antaḥpratiṣṭhitayoḥ antaḥpratiṣṭhitānām
Locativeantaḥpratiṣṭhitāyām antaḥpratiṣṭhitayoḥ antaḥpratiṣṭhitāsu

Adverb -antaḥpratiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria