Declension table of ?antaḥpratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeantaḥpratiṣṭhānam antaḥpratiṣṭhāne antaḥpratiṣṭhānāni
Vocativeantaḥpratiṣṭhāna antaḥpratiṣṭhāne antaḥpratiṣṭhānāni
Accusativeantaḥpratiṣṭhānam antaḥpratiṣṭhāne antaḥpratiṣṭhānāni
Instrumentalantaḥpratiṣṭhānena antaḥpratiṣṭhānābhyām antaḥpratiṣṭhānaiḥ
Dativeantaḥpratiṣṭhānāya antaḥpratiṣṭhānābhyām antaḥpratiṣṭhānebhyaḥ
Ablativeantaḥpratiṣṭhānāt antaḥpratiṣṭhānābhyām antaḥpratiṣṭhānebhyaḥ
Genitiveantaḥpratiṣṭhānasya antaḥpratiṣṭhānayoḥ antaḥpratiṣṭhānānām
Locativeantaḥpratiṣṭhāne antaḥpratiṣṭhānayoḥ antaḥpratiṣṭhāneṣu

Compound antaḥpratiṣṭhāna -

Adverb -antaḥpratiṣṭhānam -antaḥpratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria