Declension table of ?antaḥpramoda

Deva

MasculineSingularDualPlural
Nominativeantaḥpramodaḥ antaḥpramodau antaḥpramodāḥ
Vocativeantaḥpramoda antaḥpramodau antaḥpramodāḥ
Accusativeantaḥpramodam antaḥpramodau antaḥpramodān
Instrumentalantaḥpramodena antaḥpramodābhyām antaḥpramodaiḥ antaḥpramodebhiḥ
Dativeantaḥpramodāya antaḥpramodābhyām antaḥpramodebhyaḥ
Ablativeantaḥpramodāt antaḥpramodābhyām antaḥpramodebhyaḥ
Genitiveantaḥpramodasya antaḥpramodayoḥ antaḥpramodānām
Locativeantaḥpramode antaḥpramodayoḥ antaḥpramodeṣu

Compound antaḥpramoda -

Adverb -antaḥpramodam -antaḥpramodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria