Declension table of ?antaḥprajña

Deva

NeuterSingularDualPlural
Nominativeantaḥprajñam antaḥprajñe antaḥprajñāni
Vocativeantaḥprajña antaḥprajñe antaḥprajñāni
Accusativeantaḥprajñam antaḥprajñe antaḥprajñāni
Instrumentalantaḥprajñena antaḥprajñābhyām antaḥprajñaiḥ
Dativeantaḥprajñāya antaḥprajñābhyām antaḥprajñebhyaḥ
Ablativeantaḥprajñāt antaḥprajñābhyām antaḥprajñebhyaḥ
Genitiveantaḥprajñasya antaḥprajñayoḥ antaḥprajñānām
Locativeantaḥprajñe antaḥprajñayoḥ antaḥprajñeṣu

Compound antaḥprajña -

Adverb -antaḥprajñam -antaḥprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria