Declension table of ?antaḥpracalita

Deva

MasculineSingularDualPlural
Nominativeantaḥpracalitaḥ antaḥpracalitau antaḥpracalitāḥ
Vocativeantaḥpracalita antaḥpracalitau antaḥpracalitāḥ
Accusativeantaḥpracalitam antaḥpracalitau antaḥpracalitān
Instrumentalantaḥpracalitena antaḥpracalitābhyām antaḥpracalitaiḥ antaḥpracalitebhiḥ
Dativeantaḥpracalitāya antaḥpracalitābhyām antaḥpracalitebhyaḥ
Ablativeantaḥpracalitāt antaḥpracalitābhyām antaḥpracalitebhyaḥ
Genitiveantaḥpracalitasya antaḥpracalitayoḥ antaḥpracalitānām
Locativeantaḥpracalite antaḥpracalitayoḥ antaḥpracaliteṣu

Compound antaḥpracalita -

Adverb -antaḥpracalitam -antaḥpracalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria