Declension table of ?antaḥparidhāna

Deva

NeuterSingularDualPlural
Nominativeantaḥparidhānam antaḥparidhāne antaḥparidhānāni
Vocativeantaḥparidhāna antaḥparidhāne antaḥparidhānāni
Accusativeantaḥparidhānam antaḥparidhāne antaḥparidhānāni
Instrumentalantaḥparidhānena antaḥparidhānābhyām antaḥparidhānaiḥ
Dativeantaḥparidhānāya antaḥparidhānābhyām antaḥparidhānebhyaḥ
Ablativeantaḥparidhānāt antaḥparidhānābhyām antaḥparidhānebhyaḥ
Genitiveantaḥparidhānasya antaḥparidhānayoḥ antaḥparidhānānām
Locativeantaḥparidhāne antaḥparidhānayoḥ antaḥparidhāneṣu

Compound antaḥparidhāna -

Adverb -antaḥparidhānam -antaḥparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria