Declension table of antaḥpāta

Deva

MasculineSingularDualPlural
Nominativeantaḥpātaḥ antaḥpātau antaḥpātāḥ
Vocativeantaḥpāta antaḥpātau antaḥpātāḥ
Accusativeantaḥpātam antaḥpātau antaḥpātān
Instrumentalantaḥpātena antaḥpātābhyām antaḥpātaiḥ antaḥpātebhiḥ
Dativeantaḥpātāya antaḥpātābhyām antaḥpātebhyaḥ
Ablativeantaḥpātāt antaḥpātābhyām antaḥpātebhyaḥ
Genitiveantaḥpātasya antaḥpātayoḥ antaḥpātānām
Locativeantaḥpāte antaḥpātayoḥ antaḥpāteṣu

Compound antaḥpāta -

Adverb -antaḥpātam -antaḥpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria