Declension table of ?antaḥkuṭilā

Deva

FeminineSingularDualPlural
Nominativeantaḥkuṭilā antaḥkuṭile antaḥkuṭilāḥ
Vocativeantaḥkuṭile antaḥkuṭile antaḥkuṭilāḥ
Accusativeantaḥkuṭilām antaḥkuṭile antaḥkuṭilāḥ
Instrumentalantaḥkuṭilayā antaḥkuṭilābhyām antaḥkuṭilābhiḥ
Dativeantaḥkuṭilāyai antaḥkuṭilābhyām antaḥkuṭilābhyaḥ
Ablativeantaḥkuṭilāyāḥ antaḥkuṭilābhyām antaḥkuṭilābhyaḥ
Genitiveantaḥkuṭilāyāḥ antaḥkuṭilayoḥ antaḥkuṭilānām
Locativeantaḥkuṭilāyām antaḥkuṭilayoḥ antaḥkuṭilāsu

Adverb -antaḥkuṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria