Declension table of ?antaḥkuṭila

Deva

NeuterSingularDualPlural
Nominativeantaḥkuṭilam antaḥkuṭile antaḥkuṭilāni
Vocativeantaḥkuṭila antaḥkuṭile antaḥkuṭilāni
Accusativeantaḥkuṭilam antaḥkuṭile antaḥkuṭilāni
Instrumentalantaḥkuṭilena antaḥkuṭilābhyām antaḥkuṭilaiḥ
Dativeantaḥkuṭilāya antaḥkuṭilābhyām antaḥkuṭilebhyaḥ
Ablativeantaḥkuṭilāt antaḥkuṭilābhyām antaḥkuṭilebhyaḥ
Genitiveantaḥkuṭilasya antaḥkuṭilayoḥ antaḥkuṭilānām
Locativeantaḥkuṭile antaḥkuṭilayoḥ antaḥkuṭileṣu

Compound antaḥkuṭila -

Adverb -antaḥkuṭilam -antaḥkuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria