Declension table of ?antaḥkuṭila

Deva

MasculineSingularDualPlural
Nominativeantaḥkuṭilaḥ antaḥkuṭilau antaḥkuṭilāḥ
Vocativeantaḥkuṭila antaḥkuṭilau antaḥkuṭilāḥ
Accusativeantaḥkuṭilam antaḥkuṭilau antaḥkuṭilān
Instrumentalantaḥkuṭilena antaḥkuṭilābhyām antaḥkuṭilaiḥ antaḥkuṭilebhiḥ
Dativeantaḥkuṭilāya antaḥkuṭilābhyām antaḥkuṭilebhyaḥ
Ablativeantaḥkuṭilāt antaḥkuṭilābhyām antaḥkuṭilebhyaḥ
Genitiveantaḥkuṭilasya antaḥkuṭilayoḥ antaḥkuṭilānām
Locativeantaḥkuṭile antaḥkuṭilayoḥ antaḥkuṭileṣu

Compound antaḥkuṭila -

Adverb -antaḥkuṭilam -antaḥkuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria