Declension table of ?antaḥkośa

Deva

NeuterSingularDualPlural
Nominativeantaḥkośam antaḥkośe antaḥkośāni
Vocativeantaḥkośa antaḥkośe antaḥkośāni
Accusativeantaḥkośam antaḥkośe antaḥkośāni
Instrumentalantaḥkośena antaḥkośābhyām antaḥkośaiḥ
Dativeantaḥkośāya antaḥkośābhyām antaḥkośebhyaḥ
Ablativeantaḥkośāt antaḥkośābhyām antaḥkośebhyaḥ
Genitiveantaḥkośasya antaḥkośayoḥ antaḥkośānām
Locativeantaḥkośe antaḥkośayoḥ antaḥkośeṣu

Compound antaḥkośa -

Adverb -antaḥkośam -antaḥkośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria