Declension table of ?antaḥkoṇa

Deva

MasculineSingularDualPlural
Nominativeantaḥkoṇaḥ antaḥkoṇau antaḥkoṇāḥ
Vocativeantaḥkoṇa antaḥkoṇau antaḥkoṇāḥ
Accusativeantaḥkoṇam antaḥkoṇau antaḥkoṇān
Instrumentalantaḥkoṇena antaḥkoṇābhyām antaḥkoṇaiḥ antaḥkoṇebhiḥ
Dativeantaḥkoṇāya antaḥkoṇābhyām antaḥkoṇebhyaḥ
Ablativeantaḥkoṇāt antaḥkoṇābhyām antaḥkoṇebhyaḥ
Genitiveantaḥkoṇasya antaḥkoṇayoḥ antaḥkoṇānām
Locativeantaḥkoṇe antaḥkoṇayoḥ antaḥkoṇeṣu

Compound antaḥkoṇa -

Adverb -antaḥkoṇam -antaḥkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria