Declension table of ?antaḥkṛmi

Deva

MasculineSingularDualPlural
Nominativeantaḥkṛmiḥ antaḥkṛmī antaḥkṛmayaḥ
Vocativeantaḥkṛme antaḥkṛmī antaḥkṛmayaḥ
Accusativeantaḥkṛmim antaḥkṛmī antaḥkṛmīn
Instrumentalantaḥkṛmiṇā antaḥkṛmibhyām antaḥkṛmibhiḥ
Dativeantaḥkṛmaye antaḥkṛmibhyām antaḥkṛmibhyaḥ
Ablativeantaḥkṛmeḥ antaḥkṛmibhyām antaḥkṛmibhyaḥ
Genitiveantaḥkṛmeḥ antaḥkṛmyoḥ antaḥkṛmīṇām
Locativeantaḥkṛmau antaḥkṛmyoḥ antaḥkṛmiṣu

Compound antaḥkṛmi -

Adverb -antaḥkṛmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria