Declension table of anta

Deva

NeuterSingularDualPlural
Nominativeantam ante antāni
Vocativeanta ante antāni
Accusativeantam ante antāni
Instrumentalantena antābhyām antaiḥ
Dativeantāya antābhyām antebhyaḥ
Ablativeantāt antābhyām antebhyaḥ
Genitiveantasya antayoḥ antānām
Locativeante antayoḥ anteṣu

Compound anta -

Adverb -antam -antāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria