Declension table of ?annaśubha

Deva

MasculineSingularDualPlural
Nominativeannaśubhaḥ annaśubhau annaśubhāḥ
Vocativeannaśubha annaśubhau annaśubhāḥ
Accusativeannaśubham annaśubhau annaśubhān
Instrumentalannaśubhena annaśubhābhyām annaśubhaiḥ annaśubhebhiḥ
Dativeannaśubhāya annaśubhābhyām annaśubhebhyaḥ
Ablativeannaśubhāt annaśubhābhyām annaśubhebhyaḥ
Genitiveannaśubhasya annaśubhayoḥ annaśubhānām
Locativeannaśubhe annaśubhayoḥ annaśubheṣu

Compound annaśubha -

Adverb -annaśubham -annaśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria