Declension table of ?annaśeṣa

Deva

MasculineSingularDualPlural
Nominativeannaśeṣaḥ annaśeṣau annaśeṣāḥ
Vocativeannaśeṣa annaśeṣau annaśeṣāḥ
Accusativeannaśeṣam annaśeṣau annaśeṣān
Instrumentalannaśeṣeṇa annaśeṣābhyām annaśeṣaiḥ annaśeṣebhiḥ
Dativeannaśeṣāya annaśeṣābhyām annaśeṣebhyaḥ
Ablativeannaśeṣāt annaśeṣābhyām annaśeṣebhyaḥ
Genitiveannaśeṣasya annaśeṣayoḥ annaśeṣāṇām
Locativeannaśeṣe annaśeṣayoḥ annaśeṣeṣu

Compound annaśeṣa -

Adverb -annaśeṣam -annaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria