Declension table of ?annavikṛti

Deva

FeminineSingularDualPlural
Nominativeannavikṛtiḥ annavikṛtī annavikṛtayaḥ
Vocativeannavikṛte annavikṛtī annavikṛtayaḥ
Accusativeannavikṛtim annavikṛtī annavikṛtīḥ
Instrumentalannavikṛtyā annavikṛtibhyām annavikṛtibhiḥ
Dativeannavikṛtyai annavikṛtaye annavikṛtibhyām annavikṛtibhyaḥ
Ablativeannavikṛtyāḥ annavikṛteḥ annavikṛtibhyām annavikṛtibhyaḥ
Genitiveannavikṛtyāḥ annavikṛteḥ annavikṛtyoḥ annavikṛtīnām
Locativeannavikṛtyām annavikṛtau annavikṛtyoḥ annavikṛtiṣu

Compound annavikṛti -

Adverb -annavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria