Declension table of ?annapū

Deva

MasculineSingularDualPlural
Nominativeannapūḥ annapuvau annapuvaḥ
Vocativeannapūḥ annapu annapuvau annapuvaḥ
Accusativeannapuvam annapuvau annapuvaḥ
Instrumentalannapuvā annapūbhyām annapūbhiḥ
Dativeannapuvai annapuve annapūbhyām annapūbhyaḥ
Ablativeannapuvāḥ annapuvaḥ annapūbhyām annapūbhyaḥ
Genitiveannapuvāḥ annapuvaḥ annapuvoḥ annapūnām annapuvām
Locativeannapuvi annapuvām annapuvoḥ annapūṣu

Compound annapū -

Adverb -annapu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria