Declension table of ?annapāśa

Deva

MasculineSingularDualPlural
Nominativeannapāśaḥ annapāśau annapāśāḥ
Vocativeannapāśa annapāśau annapāśāḥ
Accusativeannapāśam annapāśau annapāśān
Instrumentalannapāśena annapāśābhyām annapāśaiḥ annapāśebhiḥ
Dativeannapāśāya annapāśābhyām annapāśebhyaḥ
Ablativeannapāśāt annapāśābhyām annapāśebhyaḥ
Genitiveannapāśasya annapāśayoḥ annapāśānām
Locativeannapāśe annapāśayoḥ annapāśeṣu

Compound annapāśa -

Adverb -annapāśam -annapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria