Declension table of ?annamala

Deva

NeuterSingularDualPlural
Nominativeannamalam annamale annamalāni
Vocativeannamala annamale annamalāni
Accusativeannamalam annamale annamalāni
Instrumentalannamalena annamalābhyām annamalaiḥ
Dativeannamalāya annamalābhyām annamalebhyaḥ
Ablativeannamalāt annamalābhyām annamalebhyaḥ
Genitiveannamalasya annamalayoḥ annamalānām
Locativeannamale annamalayoḥ annamaleṣu

Compound annamala -

Adverb -annamalam -annamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria