Declension table of ?annakoṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeannakoṣṭhakaḥ annakoṣṭhakau annakoṣṭhakāḥ
Vocativeannakoṣṭhaka annakoṣṭhakau annakoṣṭhakāḥ
Accusativeannakoṣṭhakam annakoṣṭhakau annakoṣṭhakān
Instrumentalannakoṣṭhakena annakoṣṭhakābhyām annakoṣṭhakaiḥ annakoṣṭhakebhiḥ
Dativeannakoṣṭhakāya annakoṣṭhakābhyām annakoṣṭhakebhyaḥ
Ablativeannakoṣṭhakāt annakoṣṭhakābhyām annakoṣṭhakebhyaḥ
Genitiveannakoṣṭhakasya annakoṣṭhakayoḥ annakoṣṭhakānām
Locativeannakoṣṭhake annakoṣṭhakayoḥ annakoṣṭhakeṣu

Compound annakoṣṭhaka -

Adverb -annakoṣṭhakam -annakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria