Declension table of ?annadveṣa

Deva

MasculineSingularDualPlural
Nominativeannadveṣaḥ annadveṣau annadveṣāḥ
Vocativeannadveṣa annadveṣau annadveṣāḥ
Accusativeannadveṣam annadveṣau annadveṣān
Instrumentalannadveṣeṇa annadveṣābhyām annadveṣaiḥ annadveṣebhiḥ
Dativeannadveṣāya annadveṣābhyām annadveṣebhyaḥ
Ablativeannadveṣāt annadveṣābhyām annadveṣebhyaḥ
Genitiveannadveṣasya annadveṣayoḥ annadveṣāṇām
Locativeannadveṣe annadveṣayoḥ annadveṣeṣu

Compound annadveṣa -

Adverb -annadveṣam -annadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria