Declension table of ?annadravaśūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | annadravaśūlam | annadravaśūle | annadravaśūlāni |
Vocative | annadravaśūla | annadravaśūle | annadravaśūlāni |
Accusative | annadravaśūlam | annadravaśūle | annadravaśūlāni |
Instrumental | annadravaśūlena | annadravaśūlābhyām | annadravaśūlaiḥ |
Dative | annadravaśūlāya | annadravaśūlābhyām | annadravaśūlebhyaḥ |
Ablative | annadravaśūlāt | annadravaśūlābhyām | annadravaśūlebhyaḥ |
Genitive | annadravaśūlasya | annadravaśūlayoḥ | annadravaśūlānām |
Locative | annadravaśūle | annadravaśūlayoḥ | annadravaśūleṣu |