Declension table of ?annadevatā

Deva

FeminineSingularDualPlural
Nominativeannadevatā annadevate annadevatāḥ
Vocativeannadevate annadevate annadevatāḥ
Accusativeannadevatām annadevate annadevatāḥ
Instrumentalannadevatayā annadevatābhyām annadevatābhiḥ
Dativeannadevatāyai annadevatābhyām annadevatābhyaḥ
Ablativeannadevatāyāḥ annadevatābhyām annadevatābhyaḥ
Genitiveannadevatāyāḥ annadevatayoḥ annadevatānām
Locativeannadevatāyām annadevatayoḥ annadevatāsu

Adverb -annadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria