Declension table of ?annadātṛ

Deva

NeuterSingularDualPlural
Nominativeannadātṛ annadātṛṇī annadātṝṇi
Vocativeannadātṛ annadātṛṇī annadātṝṇi
Accusativeannadātṛ annadātṛṇī annadātṝṇi
Instrumentalannadātṛṇā annadātṛbhyām annadātṛbhiḥ
Dativeannadātṛṇe annadātṛbhyām annadātṛbhyaḥ
Ablativeannadātṛṇaḥ annadātṛbhyām annadātṛbhyaḥ
Genitiveannadātṛṇaḥ annadātṛṇoḥ annadātṝṇām
Locativeannadātṛṇi annadātṛṇoḥ annadātṛṣu

Compound annadātṛ -

Adverb -annadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria