Declension table of ?annadātṛ

Deva

MasculineSingularDualPlural
Nominativeannadātā annadātārau annadātāraḥ
Vocativeannadātaḥ annadātārau annadātāraḥ
Accusativeannadātāram annadātārau annadātṝn
Instrumentalannadātrā annadātṛbhyām annadātṛbhiḥ
Dativeannadātre annadātṛbhyām annadātṛbhyaḥ
Ablativeannadātuḥ annadātṛbhyām annadātṛbhyaḥ
Genitiveannadātuḥ annadātroḥ annadātṝṇām
Locativeannadātari annadātroḥ annadātṛṣu

Compound annadātṛ -

Adverb -annadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria