Declension table of ?annada

Deva

NeuterSingularDualPlural
Nominativeannadam annade annadāni
Vocativeannada annade annadāni
Accusativeannadam annade annadāni
Instrumentalannadena annadābhyām annadaiḥ
Dativeannadāya annadābhyām annadebhyaḥ
Ablativeannadāt annadābhyām annadebhyaḥ
Genitiveannadasya annadayoḥ annadānām
Locativeannade annadayoḥ annadeṣu

Compound annada -

Adverb -annadam -annadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria