Declension table of ?annabubhukṣu

Deva

NeuterSingularDualPlural
Nominativeannabubhukṣu annabubhukṣuṇī annabubhukṣūṇi
Vocativeannabubhukṣu annabubhukṣuṇī annabubhukṣūṇi
Accusativeannabubhukṣu annabubhukṣuṇī annabubhukṣūṇi
Instrumentalannabubhukṣuṇā annabubhukṣubhyām annabubhukṣubhiḥ
Dativeannabubhukṣuṇe annabubhukṣubhyām annabubhukṣubhyaḥ
Ablativeannabubhukṣuṇaḥ annabubhukṣubhyām annabubhukṣubhyaḥ
Genitiveannabubhukṣuṇaḥ annabubhukṣuṇoḥ annabubhukṣūṇām
Locativeannabubhukṣuṇi annabubhukṣuṇoḥ annabubhukṣuṣu

Compound annabubhukṣu -

Adverb -annabubhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria