Declension table of ?annabhakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | annabhakṣaṇam | annabhakṣaṇe | annabhakṣaṇāni |
Vocative | annabhakṣaṇa | annabhakṣaṇe | annabhakṣaṇāni |
Accusative | annabhakṣaṇam | annabhakṣaṇe | annabhakṣaṇāni |
Instrumental | annabhakṣaṇena | annabhakṣaṇābhyām | annabhakṣaṇaiḥ |
Dative | annabhakṣaṇāya | annabhakṣaṇābhyām | annabhakṣaṇebhyaḥ |
Ablative | annabhakṣaṇāt | annabhakṣaṇābhyām | annabhakṣaṇebhyaḥ |
Genitive | annabhakṣaṇasya | annabhakṣaṇayoḥ | annabhakṣaṇānām |
Locative | annabhakṣaṇe | annabhakṣaṇayoḥ | annabhakṣaṇeṣu |