Declension table of ?annāśana

Deva

NeuterSingularDualPlural
Nominativeannāśanam annāśane annāśanāni
Vocativeannāśana annāśane annāśanāni
Accusativeannāśanam annāśane annāśanāni
Instrumentalannāśanena annāśanābhyām annāśanaiḥ
Dativeannāśanāya annāśanābhyām annāśanebhyaḥ
Ablativeannāśanāt annāśanābhyām annāśanebhyaḥ
Genitiveannāśanasya annāśanayoḥ annāśanānām
Locativeannāśane annāśanayoḥ annāśaneṣu

Compound annāśana -

Adverb -annāśanam -annāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria