Declension table of ?annāhāriṇī

Deva

FeminineSingularDualPlural
Nominativeannāhāriṇī annāhāriṇyau annāhāriṇyaḥ
Vocativeannāhāriṇi annāhāriṇyau annāhāriṇyaḥ
Accusativeannāhāriṇīm annāhāriṇyau annāhāriṇīḥ
Instrumentalannāhāriṇyā annāhāriṇībhyām annāhāriṇībhiḥ
Dativeannāhāriṇyai annāhāriṇībhyām annāhāriṇībhyaḥ
Ablativeannāhāriṇyāḥ annāhāriṇībhyām annāhāriṇībhyaḥ
Genitiveannāhāriṇyāḥ annāhāriṇyoḥ annāhāriṇīnām
Locativeannāhāriṇyām annāhāriṇyoḥ annāhāriṇīṣu

Compound annāhāriṇi - annāhāriṇī -

Adverb -annāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria