Declension table of ?annāda

Deva

NeuterSingularDualPlural
Nominativeannādam annāde annādāni
Vocativeannāda annāde annādāni
Accusativeannādam annāde annādāni
Instrumentalannādena annādābhyām annādaiḥ
Dativeannādāya annādābhyām annādebhyaḥ
Ablativeannādāt annādābhyām annādebhyaḥ
Genitiveannādasya annādayoḥ annādānām
Locativeannāde annādayoḥ annādeṣu

Compound annāda -

Adverb -annādam -annādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria