Declension table of ?annācchādana

Deva

NeuterSingularDualPlural
Nominativeannācchādanam annācchādane annācchādanāni
Vocativeannācchādana annācchādane annācchādanāni
Accusativeannācchādanam annācchādane annācchādanāni
Instrumentalannācchādanena annācchādanābhyām annācchādanaiḥ
Dativeannācchādanāya annācchādanābhyām annācchādanebhyaḥ
Ablativeannācchādanāt annācchādanābhyām annācchādanebhyaḥ
Genitiveannācchādanasya annācchādanayoḥ annācchādanānām
Locativeannācchādane annācchādanayoḥ annācchādaneṣu

Compound annācchādana -

Adverb -annācchādanam -annācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria