Declension table of ?annācchādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | annācchādanam | annācchādane | annācchādanāni |
Vocative | annācchādana | annācchādane | annācchādanāni |
Accusative | annācchādanam | annācchādane | annācchādanāni |
Instrumental | annācchādanena | annācchādanābhyām | annācchādanaiḥ |
Dative | annācchādanāya | annācchādanābhyām | annācchādanebhyaḥ |
Ablative | annācchādanāt | annācchādanābhyām | annācchādanebhyaḥ |
Genitive | annācchādanasya | annācchādanayoḥ | annācchādanānām |
Locative | annācchādane | annācchādanayoḥ | annācchādaneṣu |